B 65-10 Gītāsāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 65/10
Title: Gītāsāra
Dimensions: 13.5 x 7.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/92
Remarks:
Reel No. B 65-10 Inventory No. 39236
Title Gītāsāra
Remarks ascribed to the Mahābhārata
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete; marginal damage
Size 13.5 x 7.5 cm
Folios 9
Lines per Folio 8–9
Foliation figures in the middle left-hand margin under the abbreviation gī. and in the middle right-hand margin on the verso
Scribe
Place of Copying
Owner / Deliverer
Place of Deposit NAK
Accession No. 3/92
Manuscript Features
Excerpts
Beginning
| śrīgaṇapataye namaḥ || oṃ namo bhagavate vāsudevāya ||
arjuna uvāca || ||
oṃkārasya ca māhātmyaṃ rūpaṃ sthānaṃ paraṃ tathā |
tat sarvvaṃ śrotum ichāmi (!) brūhi me puruṣottama || 1 ||
śrībhagavān uvāca ||
sādhu pārtha mahābāho yan māṃ tvaṃ paripṛchasi (!) ||
vistareṇa pravakṣāmi (!) tan me nigaditaḥ śṛṇuḥ || 2 ||
pṛthivyāgniś (!) ca ṛgvedo bhūr ity eva pitāmahaḥ |
akāre tu layaṃ prāpte prathame praṇavāṃśake || 3 || (fol. 1v1–7)
End
ātmānaṃ paramātmānaṃ jñānātmānaṃ tathaiva ca ||
ye jānanti trayaṃ hy ātmā (!) sa yogī nātra saṃśayaḥ || 81 ||
aṃkuraś ca bhaved ātmā chidraś ca cāṃtarātmani ||
(utthāsa) paramātmānaṃ jñānātmānaṃ tathaiva ca || 82 ||
gītāḥ sugītā karttavyāḥ kiṃm(!) anyaiḥ śāstrasaṃgrahaiḥ ||
yā svayaṃ padmanābhasya mukhapadmād vini⁅śṛtā⁆ || (fol. 9r1–6)
Colophon
iti śrīkṛṣṇārjunasaṃvāde okāramā/// samuccayaṃ samāptam || ○ || ○ || ❁ /// maṃgalaṃ bhavatu || ❁ || śubham|| ❁ || (fol. 9r6–8)
Microfilm Details
Reel No. B 65/10
Date of Filming none
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 06-11-2007
Bibliography