B 65-10 Gītāsāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 65/10
Title: Gītāsāra
Dimensions: 13.5 x 7.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/92
Remarks:


Reel No. B 65-10 Inventory No. 39236

Title Gītāsāra

Remarks ascribed to the Mahābhārata

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete; marginal damage

Size 13.5 x 7.5 cm

Folios 9

Lines per Folio 8–9

Foliation figures in the middle left-hand margin under the abbreviation . and in the middle right-hand margin on the verso

Scribe

Place of Copying

Owner / Deliverer

Place of Deposit NAK

Accession No. 3/92

Manuscript Features

Excerpts

Beginning

| śrīgaṇapataye namaḥ || oṃ namo bhagavate vāsudevāya ||

arjuna uvāca || ||

oṃkārasya ca māhātmyaṃ rūpaṃ sthānaṃ paraṃ tathā |

tat sarvvaṃ śrotum ichāmi (!) brūhi me puruṣottama || 1 ||

śrībhagavān uvāca ||

sādhu pārtha mahābāho yan māṃ tvaṃ paripṛchasi (!) ||

vistareṇa pravakṣāmi (!) tan me nigaditaḥ śṛṇuḥ || 2 ||

pṛthivyāgniś (!) ca ṛgvedo bhūr ity eva pitāmahaḥ |

akāre tu layaṃ prāpte prathame praṇavāṃśake || 3 || (fol. 1v1–7)

End

ātmānaṃ paramātmānaṃ jñānātmānaṃ tathaiva ca ||

ye jānanti trayaṃ hy ātmā (!) sa yogī nātra saṃśayaḥ || 81 ||

aṃkuraś ca bhaved ātmā chidraś ca cāṃtarātmani ||

(utthāsa) paramātmānaṃ jñānātmānaṃ tathaiva ca || 82 ||

gītāḥ sugītā karttavyāḥ kiṃm(!) anyaiḥ śāstrasaṃgrahaiḥ ||

yā svayaṃ padmanābhasya mukhapadmād vini⁅śṛtā⁆ || (fol. 9r1–6)

Colophon

iti śrīkṛṣṇārjunasaṃvāde okāramā/// samuccayaṃ samāptam || ○ || ○ || ❁ /// maṃgalaṃ bhavatu || ❁ || śubham|| ❁ || (fol. 9r6–8)

Microfilm Details

Reel No. B 65/10

Date of Filming none

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-11-2007

Bibliography